A 433-9 Sañjñātantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 433/9
Title: Sañjñātantra
Dimensions: 23.8 x 11.2 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1845
Remarks:


Reel No. A 433-9 Inventory No. 60918

Title Saṃjñātantraprakāśikā

Remarks a commentary by Viśvanātha on the Sañjñātantra of the Nīlakaṇṭha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.0 x 11.0 cm

Folios 19

Lines per Folio 15–16

Foliation 6-24 in the upper left-hand margin and 19-37 in the lower right-hand margin, figures on the verso, in the upper left-hand margin under the marginal title nī.kaṃ.u. and in the lower right-hand margin under the word śivaḥ

Illustrations astological graphs

Scribe Ratnākaralāla

Date of Copying ŚS 1759 [ŚS 1551 date of compose]

Place of Copying kāśī

Place of Deposit NAK

Accession No. 4/1845

Manuscript Features

Excerpts

Beginning

-(adhi)kāraprāptatvāt || granthakartrā tu madhyamottamam ityuktam | kutaḥ | chandobhaṃgabhayāt || atrodāharaṇām || mama bhāgyaṃ bhaviṣyati na veti praśne tulālagnaṃ tasya svā(2)mī bhṛgur daśame svaha(!)chāyāṃ daśāmśa10 bhāgyabhavanādhīśo budhaḥ saptame svaha(!)chāyāṃ caturdaśāṃśaḥ14 | atha tayoḥ parasparaṃ muthaśilam | candraḥ karke svagṛhe caturdaśāṃ(3)śaḥ14 tābhyāṃ muthaśilītyuttamamadhyamam etat ka(‥)laṃ bhavati || ayaṃ dvitīyabhedaḥ || (fol. 6r1–3)

End

asau viprasutaḥ | kathaṃ bhūtaḥ vipaścit paṇḍitaḥ | śruti(7)śāstraniṣṭhaḥ | vedaśāstrasaṃpannaḥ | saḥ saṃjñāvivekataṃtraṃ saṃjñāvicāragranthaṃ vyadhāt kṛtavān | kathaṃ bhūtaṃ sahamāvataṃsaṃ †sahamatisatsvakaśāstraṃ† (8) avataṃsaṃ bhūṣaṇaṃ yasya tam | atra graṃthe sahamavicārasya sahamanirūpitattvāt | punaḥ kathaṃ bhūtam | vidvadcchivaprītikaram | paṇḍitaśi(9)vasya prītidam || (fol. 24r6–9)

Colophon

|| iti śrīdaivajñadivākarātmajaviśvanāthadaivajñaviracite nīlakaṇṭhajyotiḥkṛta saṃjñātantre sahamādhyāyasya vyā(10)khyodāhṛtiḥ samāptā || ||

akāri viśvanāthena saṃjñātantraprakāśikā

ṭikā tīkākṛtiṃ kuryāt sajjālajjāṃnubandhanam || 1 ||

candra(11)vāṇaśaravandra1551saṃmite

hāyane nṛpatiśālivāhane |

mārgaśīrṣasitapañcamītithau

viśvanāthaviduṣā samāpitaṃ || 2 || ||

śrīśāke grahavaktraśambhuvadanādriglaumite śākake

tvādyarthau madhumāsaśubhradalake vedhas tithau bhārgake ||

śrīgaurīśapure mude sukṛtināṃ śrīnīlakaṇṭhīṃ kṛtiṃ |

śrīsodāhṛtikāṃbudho 'likhad imāṃ śrīlālaratnākaraḥ || 1 ||  (fol. 24r9–13)

Microfilm Details

Reel No. A 433/9

Date of Filming 10-10-1972

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 31-07-2007

Bibliography