A 433-9 Sañjñātantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 433/9
Title: Sañjñātantra
Dimensions: 23.8 x 11.2 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1845
Remarks:
Reel No. A 433-9 Inventory No. 60918
Title Saṃjñātantraprakāśikā
Remarks a commentary by Viśvanātha on the Sañjñātantra of the Nīlakaṇṭha
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 23.0 x 11.0 cm
Folios 19
Lines per Folio 15–16
Foliation 6-24 in the upper left-hand margin and 19-37 in the lower right-hand margin, figures on the verso, in the upper left-hand margin under the marginal title nī.kaṃ.u. and in the lower right-hand margin under the word śivaḥ
Illustrations astological graphs
Scribe Ratnākaralāla
Date of Copying ŚS 1759 [ŚS 1551 date of compose]
Place of Copying kāśī
Place of Deposit NAK
Accession No. 4/1845
Manuscript Features
Excerpts
Beginning
-(adhi)kāraprāptatvāt || granthakartrā tu madhyamottamam ityuktam | kutaḥ | chandobhaṃgabhayāt || atrodāharaṇām || mama bhāgyaṃ bhaviṣyati na veti praśne tulālagnaṃ tasya svā(2)mī bhṛgur daśame svaha(!)chāyāṃ daśāmśa10 bhāgyabhavanādhīśo budhaḥ saptame svaha(!)chāyāṃ caturdaśāṃśaḥ14 | atha tayoḥ parasparaṃ muthaśilam | candraḥ karke svagṛhe caturdaśāṃ(3)śaḥ14 tābhyāṃ muthaśilītyuttamamadhyamam etat ka(‥)laṃ bhavati || ayaṃ dvitīyabhedaḥ || (fol. 6r1–3)
End
asau viprasutaḥ | kathaṃ bhūtaḥ vipaścit paṇḍitaḥ | śruti(7)śāstraniṣṭhaḥ | vedaśāstrasaṃpannaḥ | saḥ saṃjñāvivekataṃtraṃ saṃjñāvicāragranthaṃ vyadhāt kṛtavān | kathaṃ bhūtaṃ sahamāvataṃsaṃ †sahamatisatsvakaśāstraṃ† (8) avataṃsaṃ bhūṣaṇaṃ yasya tam | atra graṃthe sahamavicārasya sahamanirūpitattvāt | punaḥ kathaṃ bhūtam | vidvadcchivaprītikaram | paṇḍitaśi(9)vasya prītidam || (fol. 24r6–9)
Colophon
|| iti śrīdaivajñadivākarātmajaviśvanāthadaivajñaviracite nīlakaṇṭhajyotiḥkṛta saṃjñātantre sahamādhyāyasya vyā(10)khyodāhṛtiḥ samāptā || ||
akāri viśvanāthena saṃjñātantraprakāśikā
ṭikā tīkākṛtiṃ kuryāt sajjālajjāṃnubandhanam || 1 ||
candra(11)vāṇaśaravandra1551saṃmite
hāyane nṛpatiśālivāhane |
mārgaśīrṣasitapañcamītithau
viśvanāthaviduṣā samāpitaṃ || 2 || ||
śrīśāke grahavaktraśambhuvadanādriglaumite śākake
tvādyarthau madhumāsaśubhradalake vedhas tithau bhārgake ||
śrīgaurīśapure mude sukṛtināṃ śrīnīlakaṇṭhīṃ kṛtiṃ |
śrīsodāhṛtikāṃbudho 'likhad imāṃ śrīlālaratnākaraḥ || 1 || (fol. 24r9–13)
Microfilm Details
Reel No. A 433/9
Date of Filming 10-10-1972
Exposures 21
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 31-07-2007
Bibliography